B 27-17 Mahākaravīrayāga

Manuscript culture infobox

Filmed in: B 27/17
Title: Mahākaravīrayāga
Dimensions: 29.5 x 5 cm x 35 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date: NS 386
Acc No.: NAK 5/816
Remarks:

Reel No. B 27/17

Title Mahākaravīrayāga

Remarks alternatively known as Devīpañcaśatika

Subject Śāktatantra

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State complete

Size 29.5 x 5 cm

Binding Hole 1, in the centre-left

Folios 35

Lines per Folio 5

Foliation letters in the left margin of the verso

Scribe Udayaharṣa

Date of Copying NS 386 kārttikakṛṣṇa 5 guru (~ 1266 AD)

King Bhīmadeva

Place of Deposit NAK

Accession No. 5-816

Manuscript Features

Excerpts

Beginning

++⁅guru⁆bhyo namaḥ || oṃ namo mahālakṣmyai ||
mahāsiddhisamākīrṇṇe śmaśāne karavīrake |
mahāvṛṃdamahāsphāraprakāśānaṃdakājvale (!) ||
nirvvā+⁅ti⁆mahācakre yoge tridaśaḍāmare |
sāmarasye sthitaṃ devaṃ pṛcchate kulasuṃdarī ||

śrīdevy uvāca ||

pūrvvaṃ deva tvayā mahyaṃ vidyā trailokyapūjitā |
tridhā saṃsūcitā samyag nākhyātā vidhisaṃyutā |
tām idānīṃ samākhyāhi vidhipūrṇṇāṃ kulakrame ||
jñāyate devya(!)siddhyartha(ṃ) susiddhaiḥ sakalaṃ yathā ||
evaṃ devyā vacaḥ śrutvā śaṃkaro lekasaṃkaraḥ (!) |
provāca kulasaṃtānanirbharānandapūritaḥ ||

śrībhairava uvāca ||

sthūlā sūkṣmā parā devi devī saṃsūcitā mayā |
yām idānīṃ pravakṣyāmi guhyād guhyakulakrame || (fol. 1v1–5)

End

mahāśmaśānasaṃsphāre karavīrārccanasaṃhatau |
pratyaṃgirābhidhānāyāś caṃḍāyāḥ paramādbhutaṃ ||
śivāyāḥ siddhalakṣmyāyā yan na prāpya (!) surair api |
vidhānaṃ paramaṃ divyaṃ śāstre kāle kramāgate ||
gopanīyaṃ prayatnena na dadyād yasya kasya cit |
gurubhaktirato yo hi mahāśāstramayī sadā |
gurvvāgamakumārīṇāṃ pūjakasya pradāpayet ||
yenedaṃ likhyate śāstraṃ yasya haste tu tiṣṭhati |
yatra sthitaṃ puṇer (!) yukta vidhivat parameśvari ||
sa nirvighnas tu ṣaḍmāsaṃ yāvaj jīvati caiva hi |
devatāsaṃyuktaṃ vighnaṃ varjitaṃ sthānakaṃ priye ||
īyate yo jñātā bhairavaḥ so hi śrotā rudrasamo bhavet |
anuṣṭhānarataḥ sarvvasiddhilābhī prajāyate || ||

iti śrī-uḍḍiyāṇapīṭhe śrīguhyakulakrame mahākaravīrayāge śrīkālībhedaniḥsṛtaṃ devīpañcaśataṃ samāptaṃ || || (fols. 34v1–35r2)

Colophon

yadā nepālabhūpāle jayabhīme bhidhāvati |
rasamaṃgalasaṃyuktavahnisaṃvattadāpayoḥ ||
kārttike māse śite pakṣe paṃcamyāṃ guruvāsare ||
kāyasthodayaharṣeṇa ha⁅rṣe⁆ṇa likhitaṃ drutaṃ |
bhrāṃtisaṃśayadoṣo smin śodhanīyo hi dhīdhanaiḥ ||
bhagnapṛṣṭhaḥ(!)kaṭigrīva stabdhadṛṣṭir adhomukhaḥ ||
duḥkhena likhitaṃ śāstraṃ putravat paripālayet || ||
śubhaṃ bhavati lekhakapāṭhakayor iva || || (fol. 35r2–4)

Microfilm Details

Reel No. B 27/17

Date of Filming 2-10-1970

Exposures 40

Used Copy Kathmandu

Type of Film positive

Catalogued by DA

Date 11-12-2005