B 27-17 Mahākaravīrayāga
Manuscript culture infobox
Filmed in: B 27/17
Title: Mahākaravīrayāga
Dimensions: 29.5 x 5 cm x 35 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date: NS 386
Acc No.: NAK 5/816
Remarks:
Reel No. B 27/17
Title Mahākaravīrayāga
Remarks alternatively known as Devīpañcaśatika
Subject Śāktatantra
Language Sanskrit
Manuscript Details
Script Newari
Material palm-leaf
State complete
Size 29.5 x 5 cm
Binding Hole 1, in the centre-left
Folios 35
Lines per Folio 5
Foliation letters in the left margin of the verso
Scribe Udayaharṣa
Date of Copying NS 386 kārttikakṛṣṇa 5 guru (~ 1266 AD)
King Bhīmadeva
Place of Deposit NAK
Accession No. 5-816
Manuscript Features
Excerpts
Beginning
++⁅guru⁆bhyo namaḥ || oṃ namo mahālakṣmyai ||
mahāsiddhisamākīrṇṇe śmaśāne karavīrake |
mahāvṛṃdamahāsphāraprakāśānaṃdakājvale (!) ||
nirvvā+⁅ti⁆mahācakre yoge tridaśaḍāmare |
sāmarasye sthitaṃ devaṃ pṛcchate kulasuṃdarī ||
śrīdevy uvāca ||
pūrvvaṃ deva tvayā mahyaṃ vidyā trailokyapūjitā |
tridhā saṃsūcitā samyag nākhyātā vidhisaṃyutā |
tām idānīṃ samākhyāhi vidhipūrṇṇāṃ kulakrame ||
jñāyate devya(!)siddhyartha(ṃ) susiddhaiḥ sakalaṃ yathā ||
evaṃ devyā vacaḥ śrutvā śaṃkaro lekasaṃkaraḥ (!) |
provāca kulasaṃtānanirbharānandapūritaḥ ||
śrībhairava uvāca ||
sthūlā sūkṣmā parā devi devī saṃsūcitā mayā |
yām idānīṃ pravakṣyāmi guhyād guhyakulakrame || (fol. 1v1–5)
End
mahāśmaśānasaṃsphāre karavīrārccanasaṃhatau |
pratyaṃgirābhidhānāyāś caṃḍāyāḥ paramādbhutaṃ ||
śivāyāḥ siddhalakṣmyāyā yan na prāpya (!) surair api |
vidhānaṃ paramaṃ divyaṃ śāstre kāle kramāgate ||
gopanīyaṃ prayatnena na dadyād yasya kasya cit |
gurubhaktirato yo hi mahāśāstramayī sadā |
gurvvāgamakumārīṇāṃ pūjakasya pradāpayet ||
yenedaṃ likhyate śāstraṃ yasya haste tu tiṣṭhati |
yatra sthitaṃ puṇer (!) yukta vidhivat parameśvari ||
sa nirvighnas tu ṣaḍmāsaṃ yāvaj jīvati caiva hi |
devatāsaṃyuktaṃ vighnaṃ varjitaṃ sthānakaṃ priye ||
īyate yo jñātā bhairavaḥ so hi śrotā rudrasamo bhavet |
anuṣṭhānarataḥ sarvvasiddhilābhī prajāyate || ||
iti śrī-uḍḍiyāṇapīṭhe śrīguhyakulakrame mahākaravīrayāge śrīkālībhedaniḥsṛtaṃ devīpañcaśataṃ samāptaṃ || || (fols. 34v1–35r2)
Colophon
yadā nepālabhūpāle jayabhīme bhidhāvati |
rasamaṃgalasaṃyuktavahnisaṃvattadāpayoḥ ||
kārttike māse śite pakṣe paṃcamyāṃ guruvāsare ||
kāyasthodayaharṣeṇa ha⁅rṣe⁆ṇa likhitaṃ drutaṃ |
bhrāṃtisaṃśayadoṣo smin śodhanīyo hi dhīdhanaiḥ ||
bhagnapṛṣṭhaḥ(!)kaṭigrīva stabdhadṛṣṭir adhomukhaḥ ||
duḥkhena likhitaṃ śāstraṃ putravat paripālayet || ||
śubhaṃ bhavati lekhakapāṭhakayor iva || || (fol. 35r2–4)
Microfilm Details
Reel No. B 27/17
Date of Filming 2-10-1970
Exposures 40
Used Copy Kathmandu
Type of Film positive
Catalogued by DA
Date 11-12-2005